आङ् + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमङ्किष्ट
आमङ्किषाताम्
आमङ्किषत
मध्यम
आमङ्किष्ठाः
आमङ्किषाथाम्
आमङ्किढ्वम्
उत्तम
आमङ्किषि
आमङ्किष्वहि
आमङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमङ्कि
आमङ्किषाताम्
आमङ्किषत
मध्यम
आमङ्किष्ठाः
आमङ्किषाथाम्
आमङ्किढ्वम्
उत्तम
आमङ्किषि
आमङ्किष्वहि
आमङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः