आङ् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमखति
आमखतः
आमखन्ति
मध्यम
आमखसि
आमखथः
आमखथ
उत्तम
आमखामि
आमखावः
आमखामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमख्यते
आमख्येते
आमख्यन्ते
मध्यम
आमख्यसे
आमख्येथे
आमख्यध्वे
उत्तम
आमख्ये
आमख्यावहे
आमख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः