आङ् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आदध्राख
आदध्राखतुः
आदध्राखुः
मध्यम
आदध्राखिथ
आदध्राखथुः
आदध्राख
उत्तम
आदध्राख
आदध्राखिव
आदध्राखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आदध्राखे
आदध्राखाते
आदध्राखिरे
मध्यम
आदध्राखिषे
आदध्राखाथे
आदध्राखिध्वे
उत्तम
आदध्राखे
आदध्राखिवहे
आदध्राखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः