आङ् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आकङ्किष्ट
आकङ्किषाताम्
आकङ्किषत
मध्यम
आकङ्किष्ठाः
आकङ्किषाथाम्
आकङ्किढ्वम्
उत्तम
आकङ्किषि
आकङ्किष्वहि
आकङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आकङ्कि
आकङ्किषाताम्
आकङ्किषत
मध्यम
आकङ्किष्ठाः
आकङ्किषाथाम्
आकङ्किढ्वम्
उत्तम
आकङ्किषि
आकङ्किष्वहि
आकङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः