अष् धातुरूपाणि - अषँ गतिदीप्त्यादानेषु इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अषतात् / अषताद् / अषतु
अषताम्
अषन्तु
मध्यम
अषतात् / अषताद् / अष
अषतम्
अषत
उत्तम
अषाणि
अषाव
अषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अषताम्
अषेताम्
अषन्ताम्
मध्यम
अषस्व
अषेथाम्
अषध्वम्
उत्तम
अषै
अषावहै
अषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अष्यताम्
अष्येताम्
अष्यन्ताम्
मध्यम
अष्यस्व
अष्येथाम्
अष्यध्वम्
उत्तम
अष्यै
अष्यावहै
अष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः