अष् धातुरूपाणि - अषँ गतिदीप्त्यादानेषु इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आष
आषतुः
आषुः
मध्यम
आषिथ
आषथुः
आष
उत्तम
आष
आषिव
आषिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आषे
आषाते
आषिरे
मध्यम
आषिषे
आषाथे
आषिध्वे
उत्तम
आषे
आषिवहे
आषिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आषे
आषाते
आषिरे
मध्यम
आषिषे
आषाथे
आषिध्वे
उत्तम
आषे
आषिवहे
आषिमहे
 


सनादि प्रत्ययाः

उपसर्गाः