अष् धातुरूपाणि - अषँ गतिदीप्त्यादानेषु इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आषत् / आषद्
आषताम्
आषन्
मध्यम
आषः
आषतम्
आषत
उत्तम
आषम्
आषाव
आषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आषत
आषेताम्
आषन्त
मध्यम
आषथाः
आषेथाम्
आषध्वम्
उत्तम
आषे
आषावहि
आषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आष्यत
आष्येताम्
आष्यन्त
मध्यम
आष्यथाः
आष्येथाम्
आष्यध्वम्
उत्तम
आष्ये
आष्यावहि
आष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः