अव + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवशश्वङ्के
अवशश्वङ्काते
अवशश्वङ्किरे
मध्यम
अवशश्वङ्किषे
अवशश्वङ्काथे
अवशश्वङ्किध्वे
उत्तम
अवशश्वङ्के
अवशश्वङ्किवहे
अवशश्वङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवशश्वङ्के
अवशश्वङ्काते
अवशश्वङ्किरे
मध्यम
अवशश्वङ्किषे
अवशश्वङ्काथे
अवशश्वङ्किध्वे
उत्तम
अवशश्वङ्के
अवशश्वङ्किवहे
अवशश्वङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः