अव + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववर्चिता
अववर्चितारौ
अववर्चितारः
मध्यम
अववर्चितासे
अववर्चितासाथे
अववर्चिताध्वे
उत्तम
अववर्चिताहे
अववर्चितास्वहे
अववर्चितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववर्चिता
अववर्चितारौ
अववर्चितारः
मध्यम
अववर्चितासे
अववर्चितासाथे
अववर्चिताध्वे
उत्तम
अववर्चिताहे
अववर्चितास्वहे
अववर्चितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः