अव + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवलङ्खिता
अवलङ्खितारौ
अवलङ्खितारः
मध्यम
अवलङ्खितासि
अवलङ्खितास्थः
अवलङ्खितास्थ
उत्तम
अवलङ्खितास्मि
अवलङ्खितास्वः
अवलङ्खितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवलङ्खिता
अवलङ्खितारौ
अवलङ्खितारः
मध्यम
अवलङ्खितासे
अवलङ्खितासाथे
अवलङ्खिताध्वे
उत्तम
अवलङ्खिताहे
अवलङ्खितास्वहे
अवलङ्खितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः