अव + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमङ्किषीष्ट
अवमङ्किषीयास्ताम्
अवमङ्किषीरन्
मध्यम
अवमङ्किषीष्ठाः
अवमङ्किषीयास्थाम्
अवमङ्किषीध्वम्
उत्तम
अवमङ्किषीय
अवमङ्किषीवहि
अवमङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमङ्किषीष्ट
अवमङ्किषीयास्ताम्
अवमङ्किषीरन्
मध्यम
अवमङ्किषीष्ठाः
अवमङ्किषीयास्थाम्
अवमङ्किषीध्वम्
उत्तम
अवमङ्किषीय
अवमङ्किषीवहि
अवमङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः