अव + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवज्योततात् / अवज्योतताद् / अवज्योततु
अवज्योतताम्
अवज्योतन्तु
मध्यम
अवज्योततात् / अवज्योतताद् / अवज्योत
अवज्योततम्
अवज्योतत
उत्तम
अवज्योतानि
अवज्योताव
अवज्योताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवज्युत्यताम्
अवज्युत्येताम्
अवज्युत्यन्ताम्
मध्यम
अवज्युत्यस्व
अवज्युत्येथाम्
अवज्युत्यध्वम्
उत्तम
अवज्युत्यै
अवज्युत्यावहै
अवज्युत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः