अव + जुत् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवजुजुते
अवजुजुताते
अवजुजुतिरे
मध्यम
अवजुजुतिषे
अवजुजुताथे
अवजुजुतिध्वे
उत्तम
अवजुजुते
अवजुजुतिवहे
अवजुजुतिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवजुजुते
अवजुजुताते
अवजुजुतिरे
मध्यम
अवजुजुतिषे
अवजुजुताथे
अवजुजुतिध्वे
उत्तम
अवजुजुते
अवजुजुतिवहे
अवजुजुतिमहे
 


सनादि प्रत्ययाः

उपसर्गाः