अव + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवच्योतति
अवच्योततः
अवच्योतन्ति
मध्यम
अवच्योतसि
अवच्योतथः
अवच्योतथ
उत्तम
अवच्योतामि
अवच्योतावः
अवच्योतामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवच्युत्यते
अवच्युत्येते
अवच्युत्यन्ते
मध्यम
अवच्युत्यसे
अवच्युत्येथे
अवच्युत्यध्वे
उत्तम
अवच्युत्ये
अवच्युत्यावहे
अवच्युत्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः