अव + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवघग्घेत् / अवघग्घेद्
अवघग्घेताम्
अवघग्घेयुः
मध्यम
अवघग्घेः
अवघग्घेतम्
अवघग्घेत
उत्तम
अवघग्घेयम्
अवघग्घेव
अवघग्घेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवघग्घ्येत
अवघग्घ्येयाताम्
अवघग्घ्येरन्
मध्यम
अवघग्घ्येथाः
अवघग्घ्येयाथाम्
अवघग्घ्येध्वम्
उत्तम
अवघग्घ्येय
अवघग्घ्येवहि
अवघग्घ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः