अव + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवजघग्घ
अवजघग्घतुः
अवजघग्घुः
मध्यम
अवजघग्घिथ
अवजघग्घथुः
अवजघग्घ
उत्तम
अवजघग्घ
अवजघग्घिव
अवजघग्घिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवजघग्घे
अवजघग्घाते
अवजघग्घिरे
मध्यम
अवजघग्घिषे
अवजघग्घाथे
अवजघग्घिध्वे
उत्तम
अवजघग्घे
अवजघग्घिवहे
अवजघग्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः