अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रतुः / अर्हयांचक्रतुः / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्रुः / अर्हयांचक्रुः / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
मध्यम
अर्हयाञ्चकर्थ / अर्हयांचकर्थ / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चक्रथुः / अर्हयांचक्रथुः / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चक्र / अर्हयांचक्र / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
उत्तम
अर्हयाञ्चकर / अर्हयांचकर / अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृव / अर्हयांचकृव / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृम / अर्हयांचकृम / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
मध्यम
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
उत्तम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवाते / अर्हयांबभूवाते / अर्हयामासाते
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूविरे / अर्हयांबभूविरे / अर्हयामासिरे
मध्यम
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविषे / अर्हयांबभूविषे / अर्हयामासिषे
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवाथे / अर्हयांबभूवाथे / अर्हयामासाथे
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूविध्वे / अर्हयांबभूविध्वे / अर्हयाम्बभूविढ्वे / अर्हयांबभूविढ्वे / अर्हयामासिध्वे
उत्तम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविवहे / अर्हयांबभूविवहे / अर्हयामासिवहे
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविमहे / अर्हयांबभूविमहे / अर्हयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः