अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आर्हयत् / आर्हयद्
आर्हयताम्
आर्हयन्
मध्यम
आर्हयः
आर्हयतम्
आर्हयत
उत्तम
आर्हयम्
आर्हयाव
आर्हयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आर्हयत
आर्हयेताम्
आर्हयन्त
मध्यम
आर्हयथाः
आर्हयेथाम्
आर्हयध्वम्
उत्तम
आर्हये
आर्हयावहि
आर्हयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आर्ह्यत
आर्ह्येताम्
आर्ह्यन्त
मध्यम
आर्ह्यथाः
आर्ह्येथाम्
आर्ह्यध्वम्
उत्तम
आर्ह्ये
आर्ह्यावहि
आर्ह्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः