अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्ह्यात् / अर्ह्याद्
अर्ह्यास्ताम्
अर्ह्यासुः
मध्यम
अर्ह्याः
अर्ह्यास्तम्
अर्ह्यास्त
उत्तम
अर्ह्यासम्
अर्ह्यास्व
अर्ह्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्हयिषीष्ट
अर्हयिषीयास्ताम्
अर्हयिषीरन्
मध्यम
अर्हयिषीष्ठाः
अर्हयिषीयास्थाम्
अर्हयिषीढ्वम् / अर्हयिषीध्वम्
उत्तम
अर्हयिषीय
अर्हयिषीवहि
अर्हयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्हिषीष्ट / अर्हयिषीष्ट
अर्हिषीयास्ताम् / अर्हयिषीयास्ताम्
अर्हिषीरन् / अर्हयिषीरन्
मध्यम
अर्हिषीष्ठाः / अर्हयिषीष्ठाः
अर्हिषीयास्थाम् / अर्हयिषीयास्थाम्
अर्हिषीढ्वम् / अर्हिषीध्वम् / अर्हयिषीढ्वम् / अर्हयिषीध्वम्
उत्तम
अर्हिषीय / अर्हयिषीय
अर्हिषीवहि / अर्हयिषीवहि
अर्हिषीमहि / अर्हयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः