अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयिष्यति / अर्दिष्यति
अर्दयिष्यतः / अर्दिष्यतः
अर्दयिष्यन्ति / अर्दिष्यन्ति
मध्यम
अर्दयिष्यसि / अर्दिष्यसि
अर्दयिष्यथः / अर्दिष्यथः
अर्दयिष्यथ / अर्दिष्यथ
उत्तम
अर्दयिष्यामि / अर्दिष्यामि
अर्दयिष्यावः / अर्दिष्यावः
अर्दयिष्यामः / अर्दिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयिष्यते / अर्दिष्यते
अर्दयिष्येते / अर्दिष्येते
अर्दयिष्यन्ते / अर्दिष्यन्ते
मध्यम
अर्दयिष्यसे / अर्दिष्यसे
अर्दयिष्येथे / अर्दिष्येथे
अर्दयिष्यध्वे / अर्दिष्यध्वे
उत्तम
अर्दयिष्ये / अर्दिष्ये
अर्दयिष्यावहे / अर्दिष्यावहे
अर्दयिष्यामहे / अर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दिष्यते / अर्दयिष्यते
अर्दिष्येते / अर्दयिष्येते
अर्दिष्यन्ते / अर्दयिष्यन्ते
मध्यम
अर्दिष्यसे / अर्दयिष्यसे
अर्दिष्येथे / अर्दयिष्येथे
अर्दिष्यध्वे / अर्दयिष्यध्वे
उत्तम
अर्दिष्ये / अर्दयिष्ये
अर्दिष्यावहे / अर्दयिष्यावहे
अर्दिष्यामहे / अर्दयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः