अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयिता / अर्दिता
अर्दयितारौ / अर्दितारौ
अर्दयितारः / अर्दितारः
मध्यम
अर्दयितासि / अर्दितासि
अर्दयितास्थः / अर्दितास्थः
अर्दयितास्थ / अर्दितास्थ
उत्तम
अर्दयितास्मि / अर्दितास्मि
अर्दयितास्वः / अर्दितास्वः
अर्दयितास्मः / अर्दितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयिता / अर्दिता
अर्दयितारौ / अर्दितारौ
अर्दयितारः / अर्दितारः
मध्यम
अर्दयितासे / अर्दितासे
अर्दयितासाथे / अर्दितासाथे
अर्दयिताध्वे / अर्दिताध्वे
उत्तम
अर्दयिताहे / अर्दिताहे
अर्दयितास्वहे / अर्दितास्वहे
अर्दयितास्महे / अर्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दिता / अर्दयिता
अर्दितारौ / अर्दयितारौ
अर्दितारः / अर्दयितारः
मध्यम
अर्दितासे / अर्दयितासे
अर्दितासाथे / अर्दयितासाथे
अर्दिताध्वे / अर्दयिताध्वे
उत्तम
अर्दिताहे / अर्दयिताहे
अर्दितास्वहे / अर्दयितास्वहे
अर्दितास्महे / अर्दयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः