अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चक्रतुः / अर्दयांचक्रतुः / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दतुः
अर्दयाञ्चक्रुः / अर्दयांचक्रुः / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दुः
मध्यम
अर्दयाञ्चकर्थ / अर्दयांचकर्थ / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिथ
अर्दयाञ्चक्रथुः / अर्दयांचक्रथुः / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दथुः
अर्दयाञ्चक्र / अर्दयांचक्र / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
उत्तम
अर्दयाञ्चकर / अर्दयांचकर / अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चकृव / अर्दयांचकृव / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिव
अर्दयाञ्चकृम / अर्दयांचकृम / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दाते
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दिरे
मध्यम
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिषे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दाथे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दिध्वे
उत्तम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिवहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवाते / अर्दयांबभूवाते / अर्दयामासाते / आनर्दाते
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूविरे / अर्दयांबभूविरे / अर्दयामासिरे / आनर्दिरे
मध्यम
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविषे / अर्दयांबभूविषे / अर्दयामासिषे / आनर्दिषे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवाथे / अर्दयांबभूवाथे / अर्दयामासाथे / आनर्दाथे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूविध्वे / अर्दयांबभूविध्वे / अर्दयाम्बभूविढ्वे / अर्दयांबभूविढ्वे / अर्दयामासिध्वे / आनर्दिध्वे
उत्तम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविवहे / अर्दयांबभूविवहे / अर्दयामासिवहे / आनर्दिवहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविमहे / अर्दयांबभूविमहे / अर्दयामासिमहे / आनर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः