अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्द्यात् / अर्द्याद्
अर्द्यास्ताम्
अर्द्यासुः
मध्यम
अर्द्याः
अर्द्यास्तम्
अर्द्यास्त
उत्तम
अर्द्यासम्
अर्द्यास्व
अर्द्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दयिषीष्ट / अर्दिषीष्ट
अर्दयिषीयास्ताम् / अर्दिषीयास्ताम्
अर्दयिषीरन् / अर्दिषीरन्
मध्यम
अर्दयिषीष्ठाः / अर्दिषीष्ठाः
अर्दयिषीयास्थाम् / अर्दिषीयास्थाम्
अर्दयिषीढ्वम् / अर्दयिषीध्वम् / अर्दिषीध्वम्
उत्तम
अर्दयिषीय / अर्दिषीय
अर्दयिषीवहि / अर्दिषीवहि
अर्दयिषीमहि / अर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्दिषीष्ट / अर्दयिषीष्ट
अर्दिषीयास्ताम् / अर्दयिषीयास्ताम्
अर्दिषीरन् / अर्दयिषीरन्
मध्यम
अर्दिषीष्ठाः / अर्दयिषीष्ठाः
अर्दिषीयास्थाम् / अर्दयिषीयास्थाम्
अर्दिषीध्वम् / अर्दयिषीढ्वम् / अर्दयिषीध्वम्
उत्तम
अर्दिषीय / अर्दयिषीय
अर्दिषीवहि / अर्दयिषीवहि
अर्दिषीमहि / अर्दयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः