अर्घ् + णिच् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आर्जिघत् / आर्जिघद्
आर्जिघताम्
आर्जिघन्
मध्यम
आर्जिघः
आर्जिघतम्
आर्जिघत
उत्तम
आर्जिघम्
आर्जिघाव
आर्जिघाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आर्जिघत
आर्जिघेताम्
आर्जिघन्त
मध्यम
आर्जिघथाः
आर्जिघेथाम्
आर्जिघध्वम्
उत्तम
आर्जिघे
आर्जिघावहि
आर्जिघामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आर्घि
आर्घिषाताम् / आर्घयिषाताम्
आर्घिषत / आर्घयिषत
मध्यम
आर्घिष्ठाः / आर्घयिष्ठाः
आर्घिषाथाम् / आर्घयिषाथाम्
आर्घिढ्वम् / आर्घयिढ्वम् / आर्घयिध्वम्
उत्तम
आर्घिषि / आर्घयिषि
आर्घिष्वहि / आर्घयिष्वहि
आर्घिष्महि / आर्घयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः