अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दताम्
अभिश्विन्देताम्
अभिश्विन्दन्ताम्
मध्यम
अभिश्विन्दस्व
अभिश्विन्देथाम्
अभिश्विन्दध्वम्
उत्तम
अभिश्विन्दै
अभिश्विन्दावहै
अभिश्विन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्विन्द्यताम्
अभिश्विन्द्येताम्
अभिश्विन्द्यन्ताम्
मध्यम
अभिश्विन्द्यस्व
अभिश्विन्द्येथाम्
अभिश्विन्द्यध्वम्
उत्तम
अभिश्विन्द्यै
अभिश्विन्द्यावहै
अभिश्विन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः