अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिशिश्विन्दे
अभिशिश्विन्दाते
अभिशिश्विन्दिरे
मध्यम
अभिशिश्विन्दिषे
अभिशिश्विन्दाथे
अभिशिश्विन्दिध्वे
उत्तम
अभिशिश्विन्दे
अभिशिश्विन्दिवहे
अभिशिश्विन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिशिश्विन्दे
अभिशिश्विन्दाते
अभिशिश्विन्दिरे
मध्यम
अभिशिश्विन्दिषे
अभिशिश्विन्दाथे
अभिशिश्विन्दिध्वे
उत्तम
अभिशिश्विन्दे
अभिशिश्विन्दिवहे
अभिशिश्विन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः