अभि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्केत
अभिश्वङ्केयाताम्
अभिश्वङ्केरन्
मध्यम
अभिश्वङ्केथाः
अभिश्वङ्केयाथाम्
अभिश्वङ्केध्वम्
उत्तम
अभिश्वङ्केय
अभिश्वङ्केवहि
अभिश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्क्येत
अभिश्वङ्क्येयाताम्
अभिश्वङ्क्येरन्
मध्यम
अभिश्वङ्क्येथाः
अभिश्वङ्क्येयाथाम्
अभिश्वङ्क्येध्वम्
उत्तम
अभिश्वङ्क्येय
अभिश्वङ्क्येवहि
अभिश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः