अभि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्किता
अभिश्वङ्कितारौ
अभिश्वङ्कितारः
मध्यम
अभिश्वङ्कितासे
अभिश्वङ्कितासाथे
अभिश्वङ्किताध्वे
उत्तम
अभिश्वङ्किताहे
अभिश्वङ्कितास्वहे
अभिश्वङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्किता
अभिश्वङ्कितारौ
अभिश्वङ्कितारः
मध्यम
अभिश्वङ्कितासे
अभिश्वङ्कितासाथे
अभिश्वङ्किताध्वे
उत्तम
अभिश्वङ्किताहे
अभिश्वङ्कितास्वहे
अभिश्वङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः