अभि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्वङ्किष्ट
अभ्यश्वङ्किषाताम्
अभ्यश्वङ्किषत
मध्यम
अभ्यश्वङ्किष्ठाः
अभ्यश्वङ्किषाथाम्
अभ्यश्वङ्किढ्वम्
उत्तम
अभ्यश्वङ्किषि
अभ्यश्वङ्किष्वहि
अभ्यश्वङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्वङ्कि
अभ्यश्वङ्किषाताम्
अभ्यश्वङ्किषत
मध्यम
अभ्यश्वङ्किष्ठाः
अभ्यश्वङ्किषाथाम्
अभ्यश्वङ्किढ्वम्
उत्तम
अभ्यश्वङ्किषि
अभ्यश्वङ्किष्वहि
अभ्यश्वङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः