अभि + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यपर्दिष्यत
अभ्यपर्दिष्येताम्
अभ्यपर्दिष्यन्त
मध्यम
अभ्यपर्दिष्यथाः
अभ्यपर्दिष्येथाम्
अभ्यपर्दिष्यध्वम्
उत्तम
अभ्यपर्दिष्ये
अभ्यपर्दिष्यावहि
अभ्यपर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यपर्दिष्यत
अभ्यपर्दिष्येताम्
अभ्यपर्दिष्यन्त
मध्यम
अभ्यपर्दिष्यथाः
अभ्यपर्दिष्येथाम्
अभ्यपर्दिष्यध्वम्
उत्तम
अभ्यपर्दिष्ये
अभ्यपर्दिष्यावहि
अभ्यपर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः