अभि + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यध्रेकिष्ट
अभ्यध्रेकिषाताम्
अभ्यध्रेकिषत
मध्यम
अभ्यध्रेकिष्ठाः
अभ्यध्रेकिषाथाम्
अभ्यध्रेकिढ्वम्
उत्तम
अभ्यध्रेकिषि
अभ्यध्रेकिष्वहि
अभ्यध्रेकिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यध्रेकि
अभ्यध्रेकिषाताम्
अभ्यध्रेकिषत
मध्यम
अभ्यध्रेकिष्ठाः
अभ्यध्रेकिषाथाम्
अभ्यध्रेकिढ्वम्
उत्तम
अभ्यध्रेकिषि
अभ्यध्रेकिष्वहि
अभ्यध्रेकिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः