अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपाश्चुतत् / अपाश्चुतद् / अपाश्चोतीत् / अपाश्चोतीद्
अपाश्चुतताम् / अपाश्चोतिष्टाम्
अपाश्चुतन् / अपाश्चोतिषुः
मध्यम
अपाश्चुतः / अपाश्चोतीः
अपाश्चुततम् / अपाश्चोतिष्टम्
अपाश्चुतत / अपाश्चोतिष्ट
उत्तम
अपाश्चुतम् / अपाश्चोतिषम्
अपाश्चुताव / अपाश्चोतिष्व
अपाश्चुताम / अपाश्चोतिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाश्चोति
अपाश्चोतिषाताम्
अपाश्चोतिषत
मध्यम
अपाश्चोतिष्ठाः
अपाश्चोतिषाथाम्
अपाश्चोतिढ्वम्
उत्तम
अपाश्चोतिषि
अपाश्चोतिष्वहि
अपाश्चोतिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः