अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपश्चुत्यात् / अपश्चुत्याद्
अपश्चुत्यास्ताम्
अपश्चुत्यासुः
मध्यम
अपश्चुत्याः
अपश्चुत्यास्तम्
अपश्चुत्यास्त
उत्तम
अपश्चुत्यासम्
अपश्चुत्यास्व
अपश्चुत्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपश्चोतिषीष्ट
अपश्चोतिषीयास्ताम्
अपश्चोतिषीरन्
मध्यम
अपश्चोतिषीष्ठाः
अपश्चोतिषीयास्थाम्
अपश्चोतिषीध्वम्
उत्तम
अपश्चोतिषीय
अपश्चोतिषीवहि
अपश्चोतिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः