अप + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपलखतात् / अपलखताद् / अपलखतु
अपलखताम्
अपलखन्तु
मध्यम
अपलखतात् / अपलखताद् / अपलख
अपलखतम्
अपलखत
उत्तम
अपलखानि
अपलखाव
अपलखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपलख्यताम्
अपलख्येताम्
अपलख्यन्ताम्
मध्यम
अपलख्यस्व
अपलख्येथाम्
अपलख्यध्वम्
उत्तम
अपलख्यै
अपलख्यावहै
अपलख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः