अप + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपललाख
अपलेखतुः
अपलेखुः
मध्यम
अपलेखिथ
अपलेखथुः
अपलेख
उत्तम
अपललख / अपललाख
अपलेखिव
अपलेखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपलेखे
अपलेखाते
अपलेखिरे
मध्यम
अपलेखिषे
अपलेखाथे
अपलेखिध्वे
उत्तम
अपलेखे
अपलेखिवहे
अपलेखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः