अप + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपरङ्गति
अपरङ्गतः
अपरङ्गन्ति
मध्यम
अपरङ्गसि
अपरङ्गथः
अपरङ्गथ
उत्तम
अपरङ्गामि
अपरङ्गावः
अपरङ्गामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपरङ्ग्यते
अपरङ्ग्येते
अपरङ्ग्यन्ते
मध्यम
अपरङ्ग्यसे
अपरङ्ग्येथे
अपरङ्ग्यध्वे
उत्तम
अपरङ्ग्ये
अपरङ्ग्यावहे
अपरङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः