अप + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमचिषीष्ट
अपमचिषीयास्ताम्
अपमचिषीरन्
मध्यम
अपमचिषीष्ठाः
अपमचिषीयास्थाम्
अपमचिषीध्वम्
उत्तम
अपमचिषीय
अपमचिषीवहि
अपमचिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमचिषीष्ट
अपमचिषीयास्ताम्
अपमचिषीरन्
मध्यम
अपमचिषीष्ठाः
अपमचिषीयास्थाम्
अपमचिषीध्वम्
उत्तम
अपमचिषीय
अपमचिषीवहि
अपमचिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः