अप + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपननाधे
अपननाधाते
अपननाधिरे
मध्यम
अपननाधिषे
अपननाधाथे
अपननाधिध्वे
उत्तम
अपननाधे
अपननाधिवहे
अपननाधिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपननाधे
अपननाधाते
अपननाधिरे
मध्यम
अपननाधिषे
अपननाधाथे
अपननाधिध्वे
उत्तम
अपननाधे
अपननाधिवहे
अपननाधिमहे
 


सनादि प्रत्ययाः

उपसर्गाः