अप + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतीकेत
अपतीकेयाताम्
अपतीकेरन्
मध्यम
अपतीकेथाः
अपतीकेयाथाम्
अपतीकेध्वम्
उत्तम
अपतीकेय
अपतीकेवहि
अपतीकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतीक्येत
अपतीक्येयाताम्
अपतीक्येरन्
मध्यम
अपतीक्येथाः
अपतीक्येयाथाम्
अपतीक्येध्वम्
उत्तम
अपतीक्येय
अपतीक्येवहि
अपतीक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः