अप + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपक्लन्देत् / अपक्लन्देद्
अपक्लन्देताम्
अपक्लन्देयुः
मध्यम
अपक्लन्देः
अपक्लन्देतम्
अपक्लन्देत
उत्तम
अपक्लन्देयम्
अपक्लन्देव
अपक्लन्देम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपक्लन्द्येत
अपक्लन्द्येयाताम्
अपक्लन्द्येरन्
मध्यम
अपक्लन्द्येथाः
अपक्लन्द्येयाथाम्
अपक्लन्द्येध्वम्
उत्तम
अपक्लन्द्येय
अपक्लन्द्येवहि
अपक्लन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः