अप + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपचक्लन्द
अपचक्लन्दतुः
अपचक्लन्दुः
मध्यम
अपचक्लन्दिथ
अपचक्लन्दथुः
अपचक्लन्द
उत्तम
अपचक्लन्द
अपचक्लन्दिव
अपचक्लन्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचक्लन्दे
अपचक्लन्दाते
अपचक्लन्दिरे
मध्यम
अपचक्लन्दिषे
अपचक्लन्दाथे
अपचक्लन्दिध्वे
उत्तम
अपचक्लन्दे
अपचक्लन्दिवहे
अपचक्लन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः