अप + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपोखाञ्चकार / अपोखांचकार / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
अपोखाञ्चक्रतुः / अपोखांचक्रतुः / अपोखाम्बभूवतुः / अपोखांबभूवतुः / अपोखामासतुः
अपोखाञ्चक्रुः / अपोखांचक्रुः / अपोखाम्बभूवुः / अपोखांबभूवुः / अपोखामासुः
मध्यम
अपोखाञ्चकर्थ / अपोखांचकर्थ / अपोखाम्बभूविथ / अपोखांबभूविथ / अपोखामासिथ
अपोखाञ्चक्रथुः / अपोखांचक्रथुः / अपोखाम्बभूवथुः / अपोखांबभूवथुः / अपोखामासथुः
अपोखाञ्चक्र / अपोखांचक्र / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
उत्तम
अपोखाञ्चकर / अपोखांचकर / अपोखाञ्चकार / अपोखांचकार / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
अपोखाञ्चकृव / अपोखांचकृव / अपोखाम्बभूविव / अपोखांबभूविव / अपोखामासिव
अपोखाञ्चकृम / अपोखांचकृम / अपोखाम्बभूविम / अपोखांबभूविम / अपोखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोखाञ्चक्रे / अपोखांचक्रे / अपोखाम्बभूवे / अपोखांबभूवे / अपोखामाहे
अपोखाञ्चक्राते / अपोखांचक्राते / अपोखाम्बभूवाते / अपोखांबभूवाते / अपोखामासाते
अपोखाञ्चक्रिरे / अपोखांचक्रिरे / अपोखाम्बभूविरे / अपोखांबभूविरे / अपोखामासिरे
मध्यम
अपोखाञ्चकृषे / अपोखांचकृषे / अपोखाम्बभूविषे / अपोखांबभूविषे / अपोखामासिषे
अपोखाञ्चक्राथे / अपोखांचक्राथे / अपोखाम्बभूवाथे / अपोखांबभूवाथे / अपोखामासाथे
अपोखाञ्चकृढ्वे / अपोखांचकृढ्वे / अपोखाम्बभूविध्वे / अपोखांबभूविध्वे / अपोखाम्बभूविढ्वे / अपोखांबभूविढ्वे / अपोखामासिध्वे
उत्तम
अपोखाञ्चक्रे / अपोखांचक्रे / अपोखाम्बभूवे / अपोखांबभूवे / अपोखामाहे
अपोखाञ्चकृवहे / अपोखांचकृवहे / अपोखाम्बभूविवहे / अपोखांबभूविवहे / अपोखामासिवहे
अपोखाञ्चकृमहे / अपोखांचकृमहे / अपोखाम्बभूविमहे / अपोखांबभूविमहे / अपोखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः