अपि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यनाधिष्यत
अप्यनाधिष्येताम्
अप्यनाधिष्यन्त
मध्यम
अप्यनाधिष्यथाः
अप्यनाधिष्येथाम्
अप्यनाधिष्यध्वम्
उत्तम
अप्यनाधिष्ये
अप्यनाधिष्यावहि
अप्यनाधिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यनाधिष्यत
अप्यनाधिष्येताम्
अप्यनाधिष्यन्त
मध्यम
अप्यनाधिष्यथाः
अप्यनाधिष्येथाम्
अप्यनाधिष्यध्वम्
उत्तम
अप्यनाधिष्ये
अप्यनाधिष्यावहि
अप्यनाधिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः