अपि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खत् / अप्यनङ्खद्
अप्यनङ्खताम्
अप्यनङ्खन्
मध्यम
अप्यनङ्खः
अप्यनङ्खतम्
अप्यनङ्खत
उत्तम
अप्यनङ्खम्
अप्यनङ्खाव
अप्यनङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यनङ्ख्यत
अप्यनङ्ख्येताम्
अप्यनङ्ख्यन्त
मध्यम
अप्यनङ्ख्यथाः
अप्यनङ्ख्येथाम्
अप्यनङ्ख्यध्वम्
उत्तम
अप्यनङ्ख्ये
अप्यनङ्ख्यावहि
अप्यनङ्ख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः