अपि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यत्राखीत् / अप्यत्राखीद् / अप्यत्रखीत् / अप्यत्रखीद्
अप्यत्राखिष्टाम् / अप्यत्रखिष्टाम्
अप्यत्राखिषुः / अप्यत्रखिषुः
मध्यम
अप्यत्राखीः / अप्यत्रखीः
अप्यत्राखिष्टम् / अप्यत्रखिष्टम्
अप्यत्राखिष्ट / अप्यत्रखिष्ट
उत्तम
अप्यत्राखिषम् / अप्यत्रखिषम्
अप्यत्राखिष्व / अप्यत्रखिष्व
अप्यत्राखिष्म / अप्यत्रखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यत्राखि
अप्यत्रखिषाताम्
अप्यत्रखिषत
मध्यम
अप्यत्रखिष्ठाः
अप्यत्रखिषाथाम्
अप्यत्रखिढ्वम्
उत्तम
अप्यत्रखिषि
अप्यत्रखिष्वहि
अप्यत्रखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः