अपि + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यतङ्गत् / अप्यतङ्गद्
अप्यतङ्गताम्
अप्यतङ्गन्
मध्यम
अप्यतङ्गः
अप्यतङ्गतम्
अप्यतङ्गत
उत्तम
अप्यतङ्गम्
अप्यतङ्गाव
अप्यतङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यतङ्ग्यत
अप्यतङ्ग्येताम्
अप्यतङ्ग्यन्त
मध्यम
अप्यतङ्ग्यथाः
अप्यतङ्ग्येथाम्
अप्यतङ्ग्यध्वम्
उत्तम
अप्यतङ्ग्ये
अप्यतङ्ग्यावहि
अप्यतङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः