अपि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यकञ्चिष्यत
अप्यकञ्चिष्येताम्
अप्यकञ्चिष्यन्त
मध्यम
अप्यकञ्चिष्यथाः
अप्यकञ्चिष्येथाम्
अप्यकञ्चिष्यध्वम्
उत्तम
अप्यकञ्चिष्ये
अप्यकञ्चिष्यावहि
अप्यकञ्चिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यकञ्चिष्यत
अप्यकञ्चिष्येताम्
अप्यकञ्चिष्यन्त
मध्यम
अप्यकञ्चिष्यथाः
अप्यकञ्चिष्येथाम्
अप्यकञ्चिष्यध्वम्
उत्तम
अप्यकञ्चिष्ये
अप्यकञ्चिष्यावहि
अप्यकञ्चिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः