अपि + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यतति
अप्यततः
अप्यतन्ति
मध्यम
अप्यतसि
अप्यतथः
अप्यतथ
उत्तम
अप्यतामि
अप्यतावः
अप्यतामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यत्यते
अप्यत्येते
अप्यत्यन्ते
मध्यम
अप्यत्यसे
अप्यत्येथे
अप्यत्यध्वे
उत्तम
अप्यत्ये
अप्यत्यावहे
अप्यत्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः