अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किष्यते
अनुस्वस्किष्येते
अनुस्वस्किष्यन्ते
मध्यम
अनुस्वस्किष्यसे
अनुस्वस्किष्येथे
अनुस्वस्किष्यध्वे
उत्तम
अनुस्वस्किष्ये
अनुस्वस्किष्यावहे
अनुस्वस्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किष्यते
अनुस्वस्किष्येते
अनुस्वस्किष्यन्ते
मध्यम
अनुस्वस्किष्यसे
अनुस्वस्किष्येथे
अनुस्वस्किष्यध्वे
उत्तम
अनुस्वस्किष्ये
अनुस्वस्किष्यावहे
अनुस्वस्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः