अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किषीष्ट
अनुस्वस्किषीयास्ताम्
अनुस्वस्किषीरन्
मध्यम
अनुस्वस्किषीष्ठाः
अनुस्वस्किषीयास्थाम्
अनुस्वस्किषीध्वम्
उत्तम
अनुस्वस्किषीय
अनुस्वस्किषीवहि
अनुस्वस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किषीष्ट
अनुस्वस्किषीयास्ताम्
अनुस्वस्किषीरन्
मध्यम
अनुस्वस्किषीष्ठाः
अनुस्वस्किषीयास्थाम्
अनुस्वस्किषीध्वम्
उत्तम
अनुस्वस्किषीय
अनुस्वस्किषीवहि
अनुस्वस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः